9. Upāgatāsayatthera-apadānaṃ

34. “Himavantassa vemajjhe, saro āsi sunimmito;
tatthāhaṃ rakkhaso āsiṃ, heṭhasīlo bhayānako.
35. “Anukampako kāruṇiko, vipassī lokanāyako;
mamuddharitukāmo so, āgacchi mama santikaṃ.
36. “Upāgataṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;
āsayā abhinikkhamma, avandiṃ satthuno ahaṃ.
37. “Ekanavutito kappe, yaṃ vandiṃ purisuttamaṃ;
duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.
38. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā upāgatāsayo [upāgatahāsaniyo (syā.), upāgatāhāsaniyo (ka.)] thero imā gāthāyo abhāsitthāti;

upāgatāsayattherassāpadānaṃ navamaṃ;