10. Taraṇiyatthera-apadānaṃ

39. “Suvaṇṇavaṇṇo sambuddho, vipassī dakkhiṇāraho;
nadītīre ṭhito satthā, bhikkhusaṅghapurakkhato.
40. “Nāvā na vijjate tattha, santāraṇī mahaṇṇave;
nadiyā abhinikkhamma, tāresiṃ lokanāyakaṃ.
41. “Ekanavutito kappe, yaṃ tāresiṃ naruttamaṃ;
duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
42. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti;

taraṇiyattherassāpadānaṃ dasamaṃ;

padumukkhipavaggo sattavīsatimo;

tassuddānaṃ–
ukkhipī telacandī ca, dīpado ca biḷālido;
maccho javo saḷalado, rakkhaso taraṇo dasa;
gāthāyo cettha saṅkhātā, tālīsaṃ cekameva cāti.