28. Suvaṇṇabibbohanavaggo

1. Suvaṇṇabibbohaniyatthera-apadānaṃ

1. “Ekāsanaṃ ahamadaṃ, pasanno sehi pāṇibhi;
bibbohanañca [bimbohanañca (sī. pī.)] pādāsiṃ, uttamatthassa pattiyā.
2. “Ekanavutito kappe, bibbohanamadāsahaṃ;
duggatiṃ nābhijānāmi, bibbohanassidaṃ phalaṃ.
3. “Ito tesaṭṭhime kappe, asamo nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
4. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā suvaṇṇabibbohaniyo thero imā gāthāyo abhāsitthāti.

Suvaṇṇabibbohaniyattherassāpadānaṃ paṭhamaṃ.