3. Caṅkoṭakiyatthera-apadānaṃ

10. “Mahāsamuddaṃ nissāya, vasatī pabbatantare;
paccuggantvāna katvāna [paccuggantvāna’kāsahaṃ (aṭṭha.), paccuggamanaṃ katvāna (?)], Caṅkoṭaka [caṅgoṭaka (sī.)] madāsahaṃ.
11. “Siddhatthassa mahesino, sabbasattānukampino [sayambhussānukampino (syā.)];
pupphacaṅkoṭakaṃ datvā, kappaṃ saggamhi modahaṃ.
12. “Catunnavutito kappe, caṅkoṭakamadaṃ tadā;
duggatiṃ nābhijānāmi, caṅkoṭakassidaṃ phalaṃ.
13. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā caṅkoṭakiyo thero imā gāthāyo abhāsitthāti;

caṅkoṭakiyattherassāpadānaṃ tatiyaṃ;