4. Abbhañjanadāyakatthera-apadānaṃ

14. “Koṇḍaññassa bhagavato, vītarāgassa tādino;
ākāsasamacittassa [akakkasacittassātha (aṭṭha.)], nippapañcassa jhāyino.
15. “Sabbamohātivattassa, sabbalokahitesino;
abbhañjanaṃ mayā dinnaṃ, dvipadindassa tādino.
16. “Aparimeyye ito kappe, abbhañjanamadaṃ tadā [ambhañjanamadāsahaṃ (syā.)];
duggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.
17. “Ito pannarase kappe, cirappo nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
18. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti;

abbhañjanadāyakattherassāpadānaṃ catutthaṃ;