6. Potthakadāyakatthera-apadānaṃ

24. “Satthāraṃ dhammamārabbha, saṅghañcāpi mahesinaṃ;
potthadānaṃ mayā dinnaṃ, dakkhiṇeyye anuttare.
25. “Ekanavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, potthadānassidaṃ phalaṃ.
26. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā potthakadāyako thero imā gāthāyo abhāsitthāti;

potthakadāyakattherassāpadānaṃ chaṭṭhaṃ;

7. citakapūjakatthera-apadānaṃ

27. “candabhāgānadītīre, anusotaṃ vajāmahaṃ;
satta māluvapupphāni, citamāropayiṃ ahaṃ.
28. “Catunnavutito kappe, citakaṃ yamapūjayiṃ;
duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
29. “Sattasaṭṭhimhito kappe, paṭijaggasanāmakā;
sattaratanasampannā, sattāsuṃ cakkavattino [paṭijaggasanāmako. Sattaratanasampanno, cakkavattī mahabbalo (syā.)].
30. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti;

citakapūjakattherassāpadānaṃ sattamaṃ;