3. Paccuggamaniyatthera-apadānaṃ

11. “Sīhaṃ yathā vanacaraṃ, nisabhājāniyaṃ yathā;
kakudhaṃ vilasantaṃva, āgacchantaṃ narāsabhaṃ.
12. “Siddhatthaṃ lokapajjotaṃ, sabbalokatikicchakaṃ;
akāsiṃ paccuggamanaṃ, vippasannena cetasā.
13. “Catunnavutito kappe, paccuggacchiṃ narāsabhaṃ;
duggatiṃ nābhijānāmi, paccuggamane idaṃ phalaṃ.
14. “Sattatiṃse [sattavīse (sī. syā.)] ito kappe, eko āsiṃ janādhipo;
saparivāroti nāmena, cakkavattī mahabbalo.
15. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā paccuggamaniyo thero imā gāthāyo abhāsitthāti;

paccuggamaniyattherassāpadānaṃ tatiyaṃ;