2. Phaladāyakatthera-apadānaṃ

5. “Sinerusamasantoso dharaṇīsama [dharaṇīdhara (sī. syā.)] sādiso;
vuṭṭhahitvā samādhimhā, bhikkhāya mamupaṭṭhito.
6. “Harītakaṃ [harītakiṃ (syā.)] āmalakaṃ, ambajambuvibhītakaṃ;
kolaṃ bhallātakaṃ billaṃ, phārusakaphalāni ca.
7. “Siddhatthassa mahesissa, sabbalokānukampino;
tañca sabbaṃ mayā dinnaṃ, vippasannena cetasā.
8. “Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
9. “Sattapaññāsito kappe, ekajjho nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
10. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti;

phaladāyakattherassāpadānaṃ dutiyaṃ;