29. Paṇṇadāyakavaggo

1. Paṇṇadāyakatthera-apadānaṃ

1. “Paṇṇasāle nisinnomhi, paṇṇabhojanabhojano;
upaviṭṭhañca maṃ santaṃ, upāgacchi mahā-isi [mahāmuni (sī.)].
2. “Siddhattho lokapajjoto, sabbalokatikicchako;
tassa paṇṇaṃ mayā dinnaṃ, nisinnaṃ [nisinnassa (syā. aṭṭha.)] paṇṇasanthare.
3. “Catunnavutito kappe, yaṃ paṇṇamadadiṃ tadā;
duggatiṃ nābhijānāmi, paṇṇadānassidaṃ phalaṃ.
4. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.

Paṇṇadāyakattherassāpadānaṃ paṭhamaṃ.