10. Taraṇīyatthera-apadānaṃ
38. “Mahāpathamhi visame, setu kārāpito mayā;
taraṇatthāya lokassa, pasanno sehi pāṇibhi.
39. “Ekanavutito kappe, yo setu kārito mayā;
duggatiṃ nābhijānāmi, setudānassidaṃ phalaṃ.
40. “Pañcapaññāsito kappe, eko āsiṃ samogadho;
sattaratanasampanno, cakkavattī mahabbalo.
41. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā taraṇīyo thero imā gāthāyo abhāsitthāti;
taraṇīyattherassāpadānaṃ dasamaṃ;
suvaṇṇabibbohanavaggo aṭṭhavīsatimo;
tassuddānaṃ–
suvaṇṇaṃ tilamuṭṭhi ca, caṅkoṭabbhañjanañjalī;
potthako citamāluvā, ekapuṇḍarī setunā;
dvecattālīsa gāthāyo, gaṇitāyo vibhāvibhīti.
Ekādasamaṃ bhāṇavāraṃ.