9. Ekapuṇḍarīkatthera-apadānaṃ

35. “Romaso nāma nāmena, sayambhū subbato [sappabho (syā.)] tadā;
puṇḍarīkaṃ mayā dinnaṃ, vippasannena cetasā.
36. “Catunnavutito kappe, puṇḍarīkamadaṃ tadā;
duggatiṃ nābhijānāmi, puṇḍarīkassidaṃ phalaṃ.
37. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekapuṇḍarīko thero imā gāthāyo abhāsitthāti;

ekapuṇḍarīkattherassāpadānaṃ navamaṃ;