6. Upaṭṭhākadāyakatthera-apadānaṃ

24. “Rathiyaṃ paṭipajjantaṃ, āhutīnaṃ paṭiggahaṃ;
dvipadindaṃ mahānāgaṃ, lokajeṭṭhaṃ narāsabhaṃ.
25. “Pakkosāpiya tassāhaṃ, sabbalokahitesino;
upaṭṭhāko mayā dinno, siddhatthassa mahesino.
26. “Paṭiggahetvā [paṭiggahesi (ka.)] sambuddho, niyyādesi mahāmuni [mahā-isi (ka.)];
uṭṭhāya āsanā tamhā, pakkāmi pācināmukho.
27. “Catunnavutito kappe, upaṭṭhākamadaṃ tadā;
duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.
28. “Sattapaññāsito kappe, balasenasanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
29. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā upaṭṭhākadāyako thero imā gāthāyo abhāsitthāti;

upaṭṭhākadāyakattherassāpadānaṃ chaṭṭhaṃ;