7. Apadāniyatthera-apadānaṃ

30. “Apadānaṃ sugatānaṃ, kittayiṃhaṃ mahesinaṃ;
pāde ca sirasā vandiṃ, pasanno sehi pāṇibhi.
31. “Dvenavute ito kappe, apadānaṃ pakittayiṃ;
duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
32. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā apadāniyo thero imā gāthāyo abhāsitthāti;

apadāniyattherassāpadānaṃ sattamaṃ;

8. sattāhapabbajitatthera-apadānaṃ

33. “vipassissa bhagavato, saṅgho sakkatamānito;
byasanaṃ me anuppattaṃ, ñātibhedo pure ahu.
34. “Pabbajjaṃ upagantvāna, byasanupasamāyahaṃ;
sattāhābhirato tattha, satthusāsanakamyatā.
35. “Ekanavutito kappe, yamahaṃ pabbajiṃ tadā;
duggatiṃ nābhijānāmi, pabbajjāya idaṃ phalaṃ.
36. “Sattasaṭṭhimhito kappe, satta āsuṃ mahīpatī;
sunikkhamāti ñāyanti, cakkavattī mahabbalā.
37. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gāthāyo abhāsitthāti;

sattāhapabbajitattherassāpadānaṃ aṭṭhamaṃ;