9. Buddhupaṭṭhāyikatthera-apadānaṃ

38. “Veṭambhinīti [veṭambarīti (sī.), vedhambhinīti (syā.)] me nāmaṃ, pitusantaṃ [pitā’santaṃ (?)] Mamaṃ tadā;
mama hatthaṃ gahetvāna, upānayi mahāmuniṃ.
39. “Imemaṃ uddisissanti, buddhā lokagganāyakā;
tehaṃ upaṭṭhiṃ sakkaccaṃ, pasanno sehi pāṇibhi.
40. “Ekattiṃse ito kappe, buddhe upaṭṭhahiṃ [paricariṃ (sī. syā.)] tadā;
duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.
41. “Tevīsamhi ito kappe, caturo āsu khattiyā;
samaṇupaṭṭhākā nāma, cakkavattī mahabbalā.
42. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā buddhupaṭṭhāyiko thero imā gāthāyo abhāsitthāti;

buddhupaṭṭhāyikattherassāpadānaṃ navamaṃ;