10. Pubbaṅgamiyatthera-apadānaṃ

43. “Cullāsītisahassāni pabbajimha akiñcanā;
tesaṃ pubbaṅgamo āsiṃ, uttamatthassa pattiyā.
44. “Sarāgā sabhavā [samohā (syā.)] cete, vippasannamanāvilā;
upaṭṭhahiṃsu sakkaccaṃ, pasannā sehi pāṇibhi.
45. “Khīṇāsavā vantadosā, katakiccā anāsavā;
phariṃsu mettacittena, sayambhū aparājitā.
46. “Tesaṃ upaṭṭhahitvāna, sambuddhānaṃ patissato;
maraṇañca anuppatto, devattañca agamhase.
47. “Catunnavutito kappe, yaṃ sīlamanupālayiṃ;
duggatiṃ nābhijānāmi, saññamassa idaṃ phalaṃ.
48. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pubbaṅgamiyo thero imā gāthāyo abhāsitthāti;

pubbaṅgamiyattherassāpadānaṃ dasamaṃ;

paṇṇadāyakavaggo ekūnatiṃsatimo;

tassuddānaṃ–
paṇṇaṃ phalaṃ paccuggamaṃ, ekapupphi ca maghavā;
upaṭṭhākāpadānañca pabbajjā buddhupaṭṭhāko;
pubbaṅgamo ca gāthāyo, aṭṭhatālīsa kittitā.