30. Citakapūjakavaggo

1. Citakapūjakatthera-apadānaṃ

1. “Ajito nāma nāmena, ahosiṃ brāhmaṇo tadā;
āhutiṃ yiṭṭhukāmohaṃ, nānāpupphaṃ samānayiṃ.
2. “Jalantaṃ citakaṃ disvā, sikhino lokabandhuno;
tañca pupphaṃ samānetvā, citake okiriṃ ahaṃ.
3. “Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
4. “Sattavīse [sattatiṃse (ka.)] ito kappe, sattāsuṃ manujādhipā;
supajjalitanāmā te, cakkavattī mahabbalā.
5. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ paṭhamaṃ.