5. Gosīsanikkhepakatthera-apadānaṃ

21. “Ārāmadvārā nikkhamma, gosīsaṃ santhataṃ mayā;
anubhomi sakaṃ kammaṃ, pubbakammassidaṃ phalaṃ.
22. “Ājāniyā vātajavā, sindhavā sīghavāhanā;
anubhomi sabbametaṃ, gosīsassa idaṃ phalaṃ.
23. “Aho kāraṃ paramakāraṃ, sukhatte sukataṃ mayā;
saṅghe katassa kārassa, na aññaṃ kalamagghati.
24. “Catunnavutito kappe, yaṃ sīsaṃ santhariṃ ahaṃ;
duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.
25. “Pañcasattatikappamhi, suppatiṭṭhitanāmako;
eko āsiṃ mahātejo, cakkavattī mahabbalo.
26. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā gosīsanikkhepako thero imā gāthāyo abhāsitthāti;

gosīsanikkhepakattherassāpadānaṃ pañcamaṃ;