6. Pādapūjakatthera-apadānaṃ

27. “Pabbate himavantamhi, ahosiṃ kinnaro tadā;
addasaṃ virajaṃ buddhaṃ, pītaraṃsiṃva bhāṇumaṃ.
28. “Upetaṃ tamahaṃ [upetopi tadā (syā.), upesiṃ tamahaṃ (?)] Buddhaṃ, vipassiṃ lokanāyakaṃ;
candanaṃ tagarañcāpi, pāde osiñcahaṃ tadā.
29. “Ekanavutito kappe, yaṃ pādaṃ abhipūjayiṃ;
duggatiṃ nābhijānāmi, pādapūjāyidaṃ phalaṃ.
30. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pādapūjako thero imā gāthāyo abhāsitthāti;

pādapūjakattherassāpadānaṃ chaṭṭhaṃ;