2. Sabbagandhiyatthera-apadānaṃ

5. “Gandhamālaṃ mayā dinnaṃ, vipassissa mahesino;
adāsiṃ ujubhūtassa, koseyyavatthamuttamaṃ.
6. “Ekanavutito kappe, yaṃ vatthamadadiṃ [gandhamadadiṃ (syā.)] pure;
duggatiṃ nābhijānāmi, gandhadānassidaṃ phalaṃ.
7. “Ito pannarase kappe, suceḷo nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
8. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sabbagandhiyo thero imā gāthāyo abhāsitthāti;

sabbagandhiyattherassāpadānaṃ dutiyaṃ;