2. Sabbagandhiyatthera-apadānaṃ
5. “Gandhamālaṃ mayā dinnaṃ, vipassissa mahesino;
adāsiṃ ujubhūtassa, koseyyavatthamuttamaṃ.
6. “Ekanavutito kappe, yaṃ vatthamadadiṃ [gandhamadadiṃ (syā.)] pure;
duggatiṃ nābhijānāmi, gandhadānassidaṃ phalaṃ.
7. “Ito pannarase kappe, suceḷo nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
8. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā sabbagandhiyo thero imā gāthāyo abhāsitthāti;
sabbagandhiyattherassāpadānaṃ dutiyaṃ;