3. Paramannadāyakatthera-apadānaṃ

9. “Kaṇikāraṃva jotantaṃ, udayantaṃva bhāṇumaṃ;
vipassiṃ addasaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.
10. “Añjaliṃ paggahetvāna, abhinesiṃ sakaṃ gharaṃ;
abhinetvāna sambuddhaṃ, paramannamadāsahaṃ.
11. “Ekanavutito kappe, paramannamadiṃ [paramannaṃ dadiṃ (sī.), paramannamadaṃ (syā.)] tadā;
duggatiṃ nābhijānāmi, paramannassidaṃ phalaṃ.
12. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā paramannadāyako thero imā gāthāyo abhāsitthāti;

paramannadāyakattherassāpadānaṃ tatiyaṃ;