4. Dhammasaññakatthera-apadānaṃ

13. “Vipassino bhagavato, mahābodhimaho ahu;
rukkhaṭṭhasseva sambuddho, [rukkhaṭṭheyeva sambuddhe (sī.), rukkhaṭṭho iva sambuddho (aṭṭha.) ettha rukkhaṭṭhasseva bodhimahakārajanassa sambuddho catusaccaṃ pakāsetīti atthopi sakkā ñātuṃ] lokajeṭṭho narāsabho [lokajeṭṭhe narāsabhe (sī.)].
14. “Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;
catusaccaṃ pakāseti, vācāsabhimudīrayaṃ.
15. “Saṅkhittena ca desento, vitthārena ca desayaṃ [desayi (syā.), bhāsati (ka.)];
vivaṭṭacchado sambuddho, nibbāpesi mahājanaṃ.
16. “Tassāhaṃ dhammaṃ sutvāna, lokajeṭṭhassa tādino;
vanditvā satthuno pāde, pakkāmiṃ uttarāmukho.
17. “Ekanavutito kappe, yaṃ dhammamasuṇiṃ tadā;
duggatiṃ nābhijānāmi, dhammasavassidaṃ phalaṃ.
18. “Tettiṃsamhi ito kappe, eko āsiṃ mahīpati;
sutavā nāma nāmena, cakkavattī mahabbalo.
19. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā dhammasaññako thero imā gāthāyo abhāsitthāti;

dhammasaññakattherassāpadānaṃ catutthaṃ;