6. Sampasādakatthera-apadānaṃ

24. “‘Namo te buddha vīratthu, vippamuttosi sabbadhi;
byasanamhi [byasanaṃ hi (sī.)] anuppatto, tassa me saraṇaṃ bhava’.
25. “Siddhattho tassa byākāsi, loke appaṭipuggalo;
‘mahodadhisamo saṅgho, appameyyo anuttaro.
26. “‘Tattha tvaṃ viraje khette, anantaphaladāyake;
saṅghe cittaṃ pasādetvā, subījaṃ vāpa [cāpi (sī.), vāpi (syā.)] ropaya.
27. “Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;
mameva anusāsitvā, vehāsaṃ nabhamuggami.
28. “Aciraṃ gatamattamhi, sabbaññumhi narāsabhe;
maraṇaṃ samanuppatto, tusitaṃ upapajjahaṃ.
29. “Tadāhaṃ viraje khette, anantaphaladāyake;
saṅghe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.
30. “Catunnavutito kappe, pasādamalabhiṃ tadā;
duggatiṃ nābhijānāmi, pasādassa idaṃ phalaṃ.
31. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sampasādako thero imā gāthāyo abhāsitthāti;

sampasādakattherassāpadānaṃ chaṭṭhaṃ;