7. Ārāmadāyakatthera-apadānaṃ

32. “Siddhatthassa bhagavato, ārāmo ropito mayā;
sandacchāyesu [sītachāyesu (syā.), santacchāyesu (ka.)] rukkhesu, upāsantesu pakkhisu.
33. “Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ;
ārāmaṃ abhināmesiṃ, lokajeṭṭhaṃ narāsabhaṃ.
34. “Haṭṭho haṭṭhena cittena, phalaṃ pupphamadāsahaṃ;
tato jātappasādova, taṃ vanaṃ pariṇāmayiṃ.
35. “Buddhassa yamidaṃ dāsiṃ, vippasannena cetasā;
bhave nibbattamānamhi, nibbattati phalaṃ mama.
36. “Catunnavutito kappe, yaṃ ārāmamadaṃ tadā;
duggatiṃ nābhijānāmi, ārāmassa idaṃ phalaṃ.
37. “Sattatiṃse ito kappe, sattāsuṃ mudusītalā;
sattaratanasampannā, cakkavattī mahabbalā.
38. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ārāmadāyako thero imā gāthāyo abhāsitthāti;

ārāmadāyakattherassāpadānaṃ sattamaṃ;