2. Bhojanadāyakatthera-apadānaṃ

4. “Sujāto sālalaṭṭhīva, sobhañjanamivuggato;
indalaṭṭhirivākāse, virocati sadā jino.
5. “Tassa devātidevassa, vessabhussa mahesino;
adāsi bhojanamahaṃ, vippasannena cetasā.
6. “Taṃ me buddho anumodi, sayambhū aparājito;
bhave nibbattamānamhi, phalaṃ nibbattatū tava.
7. “Ekattiṃse ito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, bhojanassa idaṃ phalaṃ.
8. “Pañcavīse ito kappe, eko āsiṃ amittako;
sattaratanasampanno, cakkavattī mahabbalo.
9. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā bhojanadāyako thero imā gāthāyo abhāsitthāti;

bhojanadāyakattherassāpadānaṃ dutiyaṃ;