3. Gatasaññakatthera-apadānaṃ

10. “Ākāseva padaṃ natthi, ambare anilañjase;
siddhatthaṃ jinamaddakkhiṃ, gacchantaṃ tidivaṅgaṇe [tidivaṅgaṇaṃ (syā. ka.)].
11. “Anileneritaṃ disvā, sammāsambuddhacīvaraṃ;
vitti mamāhu tāvade [vitti me pāhuṇā tāva (syā.), vitti me tāvade jātā (sī.)], disvāna gamanaṃ muniṃ [mune (sī.)].
12. “Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
13. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti;

gatasaññakattherassāpadānaṃ tatiyaṃ;