4. Sattapadumiyatthera-apadānaṃ

14. “Nadīkūle vasāmahaṃ, nesādo nāma brāhmaṇo;
satapattehi pupphehi, sammajjitvāna assamaṃ.
15. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, siddhatthaṃ lokanāyakaṃ;
disvā nabhena [vanena (syā. ka.)] gacchantaṃ, hāso me udapajjatha.
16. “Paccuggantvāna sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;
assamaṃ atināmetvā, jalajaggehi okiriṃ.
17. “Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
18. “Ito te sattame kappe, caturo pādapāvarā;
sattaratanasampannā, cakkavattī mahabbalā.
19. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sattapadumiyo thero imā gāthāyo abhāsitthāti;

sattapadumiyattherassāpadānaṃ catutthaṃ;