5. Pupphāsanadāyakatthera-apadānaṃ

20. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, pītaraṃsiṃva [sataraṃsiṃva (sī. syā.)] bhāṇumaṃ;
avidūrena gacchantaṃ, siddhatthaṃ aparājitaṃ.
21. “Tassa paccuggamitvāna, pavesetvāna assamaṃ;
pupphāsanaṃ mayā dinnaṃ, vippasannena cetasā.
22. “Añjaliṃ paggahetvāna, vedajāto tadā ahaṃ;
buddhe cittaṃ pasādetvā, taṃ kammaṃ pariṇāmayiṃ.
23. “Yaṃ me atthi kataṃ puññaṃ, sayambhumhaparājite;
sabbena tena kusalena, vimalo homi sāsane.
24. “Catunnavutito kappe, pupphāsanamadaṃ tadā;
duggatiṃ nābhijānāmi, pupphāsanassidaṃ phalaṃ.
25. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pupphāsanadāyako thero imā gāthāyo abhāsitthāti;

pupphāsanadāyakattherassāpadānaṃ pañcamaṃ;