6. Āsanasanthavikatthera-apadānaṃ

26. “Cetiyaṃ uttamaṃ nāma, sikhino lokabandhuno;
araññe irīṇe vane, andhāhiṇḍāmahaṃ tadā.
27. “Pavanā nikkhamantena, diṭṭhaṃ sīhāsanaṃ mayā;
ekaṃsaṃ añjaliṃ katvā, santhaviṃ [thavissaṃ (sī.)] lokanāyakaṃ.
28. “Divasabhāgaṃ thavitvāna, buddhaṃ lokagganāyakaṃ;
haṭṭho haṭṭhena cittena, imaṃ vācaṃ udīrayiṃ.
29. “‘Namo te purisājañña, namo te purisuttama;
sabbaññūsi mahāvīra, lokajeṭṭha narāsabha’.
30. “Abhitthavitvā sikhinaṃ, nimittakaraṇenahaṃ;
āsanaṃ abhivādetvā, pakkāmiṃ uttarāmukho.
31. “Ekattiṃse ito kappe, yaṃ thaviṃ vadataṃ varaṃ;
duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.
32. “Sattavīse ito kappe, atulā satta āsu te;
sattaratanasampannā, cakkavattī mahabbalā.
33. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā āsanasanthaviko [āsanasanthavako (?), Āsanathaviko (ka.), āsanatthaviko (sī. syā.)] thero imā gāthāyo abhāsitthāti;

āsanasanthavikattherassāpadānaṃ chaṭṭhaṃ;