7. Saddasaññakatthera-apadānaṃ

34. “Sudassano mahāvīro, deseti amataṃ padaṃ;
parivuto sāvakehi, vasati gharamuttame.
35. “Tāya vācāya madhurāya, saṅgaṇhāti [saṅgaṇhante (sī.)] mahājanaṃ;
ghoso ca vipulo āsi, āsīso [āsaṃso (sī.)] devamānuse.
36. “Nigghosasaddaṃ sutvāna, siddhatthassa mahesino;
sadde cittaṃ pasādetvā, avandiṃ lokanāyakaṃ.
37. “Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
38. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti;

saddasaññakattherassāpadānaṃ sattamaṃ;