8. Tiraṃsiyatthera-apadānaṃ

39. “Kesariṃ abhijātaṃva, aggikkhandhaṃva pabbate;
obhāsentaṃ disā sabbā [nivāsentaṃ (ka.), disāsinnaṃ (syā.)], siddhatthaṃ pabbatantare.
40. “Sūriyassa ca ālokaṃ, candālokaṃ tatheva ca;
buddhālokañca disvāna, vitti me udapajjatha.
41. “Tayo āloke disvāna, sambuddhaṃ [buddhañca (sī.)] sāvakuttamaṃ;
ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.
42. “Tayo hi ālokakarā, loke lokatamonudā;
cando ca sūriyo cāpi, buddho ca lokanāyako.
43. “Opammaṃ upadassetvā, kittito me mahāmuni;
buddhassa vaṇṇaṃ kittetvā, kappaṃ saggamhi modahaṃ.
44. “Catunnavutito kappe, yaṃ buddhamabhikittayiṃ;
duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
45. “Ekasaṭṭhimhito kappe, eko ñāṇadharo ahu;
sattaratanasampanno, cakkavattī mahabbalo.
46. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tiraṃsiyo thero imā gāthāyo abhāsitthāti;

tiraṃsiyattherassāpadānaṃ aṭṭhamaṃ;