9. Kandalipupphiyatthera-apadānaṃ

47. “Sindhuyā nadiyā tīre, ahosiṃ kassako tadā;
parakammāyane yutto, parabhattaṃ apassito.
48. “Sindhuṃ anucarantohaṃ, siddhatthaṃ jinamaddasaṃ;
samādhinā nisinnaṃva, satapattaṃva pupphitaṃ.
49. “Satta kandalipupphāni, vaṇṭe chetvānahaṃ tadā;
matthake abhiropesiṃ, buddhassādiccabandhuno.
50. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, anukūle samāhitaṃ;
tidhāpabhinnamātaṅgaṃ, kuñjaraṃva durāsadaṃ.
51. “Tamahaṃ upagantvāna, nipakaṃ bhāvitindriyaṃ;
añjaliṃ paggahetvāna, avandiṃ satthuno ahaṃ.
52. “Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
53. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kandalipupphiyo thero imā gāthāyo abhāsitthāti;

kandalipupphiyattherassāpadānaṃ navamaṃ;