10. Kumudamāliyatthera-apadānaṃ

54. “Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
vipassinaṃ mahāvīraṃ, abhijātaṃva kesariṃ.
55. “Rathiyaṃ paṭipajjantaṃ, āhutīnaṃ paṭiggahaṃ;
gahetvā kumudaṃ mālaṃ, buddhaseṭṭhaṃ samokiriṃ.
56. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
57. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti;

kumudamāliyattherassāpadānaṃ dasamaṃ;

ārakkhadāyakavaggo bāttiṃsatimo [battiṃsatimo (sī. syā.)];

tassuddānaṃ–
ārakkhado bhojanado, gatasaññī padumiyo;
pupphāsanī santhaviko, saddasaññī tiraṃsiyo;
kandaliko kumudī ca, sattapaññāsa gāthakāti.