33. Umāpupphiyavaggo

1. Umāpupphiyatthera-apadānaṃ

1. “Samāhitaṃ samāpannaṃ, siddhatthamaparājitaṃ;
samādhinā upaviṭṭhaṃ, addasāhaṃ naruttamaṃ.
2. “Umāpupphaṃ gahetvāna, buddhassa abhiropayiṃ;
sabbapupphā ekasīsā, uddhaṃvaṇṭā adhomukhā.
3. “Sucittā viya tiṭṭhante, ākāse pupphasantharā;
tena cittappasādena, tusitaṃ upapajjahaṃ.
4. “Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
5. “Pañcapaññāsito kappe, eko āsiṃ mahīpati;
samantachadano nāma, cakkavattī mahabbalo.
6. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
Itthaṃ sudaṃ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.

Umāpupphiyattherassāpadānaṃ paṭhamaṃ.