2. Pulinapūjakatthera-apadānaṃ

7. “Kakudhaṃ vilasantaṃva, nisabhājāniyaṃ yathā;
osadhiṃva virocantaṃ, obhāsantaṃ narāsabhaṃ.
8. “Añjaliṃ paggahetvāna, avandiṃ satthuno ahaṃ;
satthāraṃ parivaṇṇesiṃ, sakakammena tosayiṃ [tosito (sī.)].
9. “Susuddhaṃ pulinaṃ gayha, gatamagge samokiriṃ;
ucchaṅgena gahetvāna, vipassissa mahesino.
10. “Tato upaḍḍhapulinaṃ, vippasannena cetasā;
divāvihāre osiñciṃ, dvipadindassa tādino.
11. “Ekanavutito kappe, pulinaṃ yamasiñcahaṃ;
duggatiṃ nābhijānāmi, pulinassa idaṃ phalaṃ.
12. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pulinapūjako thero imā gāthāyo abhāsitthāti;

pulinapūjakattherassāpadānaṃ dutiyaṃ;