7. Nigguṇḍipupphiyatthera-apadānaṃ

39. “Yadā devo devakāyā, cavate āyusaṅkhayā;
tayo saddā niccharanti, devānaṃ anumodataṃ.
40. “‘Ito bho sugatiṃ gaccha, manussānaṃ sahabyataṃ;
manussabhūto saddhamme, labha saddhaṃ anuttaraṃ.
41. “‘Sā te saddhā niviṭṭhāssa, mūlajātā patiṭṭhitā;
yāvajīvaṃ asaṃhīrā, saddhamme suppavedite.
42. “‘Kāyena kusalaṃ katvā, vācāya kusalaṃ bahuṃ;
manasā kusalaṃ katvā, abyāpajjaṃ nirūpadhiṃ.
43. “‘Tato opadhikaṃ puññaṃ, katvā dānena taṃ bahuṃ;
aññepi macce saddhamme, brahmacariye nivesaya’.
44. “Imāya anukampāya, devādevaṃ yadā vidū;
cavantaṃ anumodanti, ehi deva punappunaṃ [devapuraṃ puna (sī.)].
45. “Saṃvego me [saṃviggohaṃ (syā.)] tadā āsi, devasaṅghe samāgate;
kaṃsu nāma ahaṃ yoniṃ, gamissāmi ito cuto.
46. “Mama saṃvegamaññāya, samaṇo bhāvitindriyo;
mamuddharitukāmo so, āgacchi mama santikaṃ.
47. “Sumano nāma nāmena, padumuttarasāvako;
atthadhammānusāsitvā, saṃvejesi mamaṃ tadā.

Dvādasamaṃ bhāṇavāraṃ.

48. “Tassāhaṃ vacanaṃ sutvā, buddhe cittaṃ pasādayiṃ;
taṃ dhīraṃ abhivādetvā, tattha kālaṃkato ahaṃ.
49. “Upapajjiṃ sa [upapajjissaṃ (sī.)] tattheva, sukkamūlena codito;
vasanto mātukucchimhi, puna dhāreti mātuyā.
50. “Tamhā kāyā cavitvāna, tidase upapajjahaṃ;
etthantare na passāmi, domanassamahaṃ tadā.
51. “Tāvatiṃsā cavitvāna, mātukucchiṃ samokkamiṃ;
nikkhamitvāna kucchimhā, kaṇhasukkaṃ ajānahaṃ.
52. “Jātiyā sattavassova [jātiyā sattavassena (syā.)], ārāmaṃ pāvisiṃ ahaṃ;
gotamassa bhagavato, sakyaputtassa tādino.
53. “Vitthārike [vitthārite (sī. ka.)] pāvacane, bāhujaññamhi sāsane;
addasaṃ sāsanakare, bhikkhavo tattha satthuno.
54. “Sāvatthi nāma nagaraṃ, rājā tatthāsi kosalo;
rathena nāgayuttena, upesi bodhimuttamaṃ.
55. “Tassāhaṃ nāgaṃ disvāna, pubbakammaṃ anussariṃ;
añjaliṃ paggahetvāna, samayaṃ agamāsahaṃ.
56. “Jātiyā sattavassova, pabbajiṃ anagāriyaṃ;
yo so buddhaṃ upaṭṭhāsi, ānando nāma sāvako.
57. “Gatimā dhitimā ceva, satimā ca bahussuto;
rañño cittaṃ pasādento, niyyādesi mahājuti.
58. “Tassāhaṃ dhammaṃ sutvāna, pubbakammaṃ anussariṃ;
tattheva ṭhitako santo, arahattamapāpuṇiṃ.
59. “Ekaṃsaṃ cīvaraṃ katvā, sire katvāna añjaliṃ;
sambuddhaṃ abhivādetvā, imaṃ vācaṃ udīrayiṃ.
60. “‘Padumuttarabuddhassa, dvipadindassa satthuno;
nigguṇḍipupphaṃ paggayha, sīhāsane ṭhapesahaṃ.
61. “‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ’.
62. “Pañcavīsasahassamhi kappānaṃ manujādhipā;
abbudanirabbudāni, aṭṭhaṭṭhāsiṃsu khattiyā.
63. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti;

nigguṇḍipupphiyattherassāpadānaṃ sattamaṃ;