8. Sumanāveḷiyatthera-apadānaṃ

64. “Vessabhussa bhagavato, lokajeṭṭhassa tādino;
sabbe janā samāgamma, mahāpūjaṃ karonti te.
65. “Sudhāya piṇḍaṃ katvāna, āveḷaṃ sumanāyahaṃ;
sīhāsanassa purato, abhiropesahaṃ tadā.
66. “Sabbe janā samāgamma, pekkhanti pupphamuttamaṃ;
kenidaṃ pūjitaṃ pupphaṃ, buddhaseṭṭhassa tādino.
67. “Tena cittappasādena, nimmānaṃ upapajjahaṃ;
anubhomi [anubhosiṃ (sī.)] sakaṃ kammaṃ, pubbe sukatamattano.
68. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
sabbesānaṃ piyo homi, pupphapūjāyidaṃ phalaṃ.
69. “Nābhijānāmi kāyena, vācāya uda cetasā;
saṃyatānaṃ tapassīnaṃ, kataṃ akkositaṃ mayā.
70. “Tena sucaritenāhaṃ, cittassa paṇidhīhi ca;
sabbesaṃ pūjito homi, anakkosassidaṃ phalaṃ.
71. “Ito ekādase kappe, sahassārosi khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
72. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sumanāveḷiyo thero imā gāthāyo abhāsitthāti;

sumanāveḷiyattherassāpadānaṃ aṭṭhamaṃ;