9. Pupphacchattiyatthera-apadānaṃ

73. “Siddhatthassa bhagavato, lokajeṭṭhassa tādino;
saccaṃ pakāsayantassa, nibbāpentassa pāṇino.
74. “Jalajaṃ āharitvāna, satapattaṃ manoramaṃ;
pupphassa chattaṃ katvāna, buddhassa abhiropayiṃ.
75. “Siddhattho ca lokavidū, āhutīnaṃ paṭiggaho;
bhikkhusaṅghe ṭhito satthā, imaṃ gāthaṃ abhāsatha.
76. “‘Yo me cittaṃ pasādetvā, pupphacchattaṃ adhārayiṃ;
tena cittappasādena, duggatiṃ so na gacchati’.
77. “Idaṃ vatvāna sambuddho, siddhattho lokanāyako;
uyyojetvāna parisaṃ, vehāsaṃ nabhamuggami.
78. “Vuṭṭhite naradevamhi, setacchattampi vuṭṭhahi;
purato buddhaseṭṭhassa, gacchati chattamuttamaṃ.
79. “Catunnavutito kappe, yaṃ chattaṃ abhiropayiṃ;
duggatiṃ nābhijānāmi, pupphacchattassidaṃ phalaṃ.
80. “Catusattatikappamhi, aṭṭha jalasikhā ahū;
sattaratanasampannā, cakkavattī mahabbalā.
81. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pupphacchattiyo thero imā gāthāyo abhāsitthāti;

pupphacchattiyattherassāpadānaṃ navamaṃ;