10. Saparivārachattadāyakatthera-apadānaṃ

82. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
ākāse jalavuṭṭhīva vassate [vassati (sī. syā.), vasseti (?)] Dhammavuṭṭhiyā.
83. “Tamaddasāsiṃ sambuddhaṃ, desentaṃ amataṃ padaṃ;
sakaṃ cittaṃ pasādetvā, agamāsiṃ sakaṃ gharaṃ.
84. “Chattaṃ alaṅkataṃ gayha, upagacchiṃ naruttamaṃ;
haṭṭho haṭṭhena cittena, ākāse ukkhipiṃ ahaṃ.
85. “Susaṅgahitayānaṃva dantova sāvakuttamo;
upagantvāna sambuddhaṃ, matthake sampatiṭṭhahi.
86. “Anukampako kāruṇiko, buddho lokagganāyako;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
87. “‘Yena chattamidaṃ dinnaṃ, alaṅkataṃ manoramaṃ;
tena cittappasādena, duggatiṃ so na gacchati.
88. “‘Sattakkhattuñca devesu, devarajjaṃ karissati;
bāttiṃsakkhattuñca rājā, cakkavattī bhavissati.
89. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
90. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo’.
91. “Buddhassa giramaññāya, vācāsabhimudīritaṃ;
pasannacitto sumano, bhiyyo hāsaṃ janesahaṃ.
92. “Jahitvā mānusaṃ yoniṃ, dibbaṃ yoniṃ [devayoniṃ (sī.), dibbayoniṃ (syā.)] majjhagaṃ;
vimānamuttamaṃ mayhaṃ, abbhuggataṃ manoramaṃ.
93. “Vimānā nikkhamantassa, setacchattaṃ dharīyati;
tadā saññaṃ paṭilabhiṃ, pubbakammassidaṃ phalaṃ.
94. “Devalokā cavitvāna, manussattañca āgamiṃ;
chattiṃsakkhattuṃ cakkavattī, sattakappasatamhito.
95. “Tamhā kāyā cavitvāna, āgacchiṃ [agañchiṃ (?)] Tidasaṃ puraṃ;
saṃsaritvānupubbena, mānusaṃ punarāgamiṃ.
96. “Okkantaṃ mātukucchiṃ maṃ, settacchattaṃ adhārayuṃ;
jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ.
97. “Sunando nāma nāmena, brāhmaṇo mantapāragū;
phalikaṃ chattamādāya, sāvakaggassa so tadā.
98. “Anumodi mahāvīro, sāriputto mahākathī;
sutvānumodanaṃ tassa, pubbakammamanussariṃ.
99. “Añjaliṃ paggahetvāna, sakaṃ cittaṃ pasādayiṃ;
saritvā purimaṃ kammaṃ, arahattamapāpuṇiṃ.
100. “Uṭṭhāya āsanā tamhā, sire katvāna añjaliṃ;
sambuddhaṃ abhivādetvā, imaṃ vācaṃ udīriyiṃ.
101. “Satasahassito kappe, buddho loke anuttaro;
padumuttaro lokavidū, āhutīnaṃ paṭiggaho.
102. “Tassa chattaṃ mayā dinnaṃ, vicittaṃ samalaṅkataṃ;
ubho hatthehi paggaṇhi, sayambhū aggapuggalo.
103. “Aho buddho aho dhammo, aho no satthusampadā;
ekacchattassa dānena, duggatiṃ nupapajjahaṃ.
104. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
sabbāsave pariññāya, viharāmi anāsavo.
105. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā saparivārachattadāyako thero imā gāthāyo abhāsitthāti;

saparivārachattadāyakattherassāpadānaṃ dasamaṃ;

umāpupphiyavaggo tettiṃsatimo;

tassuddānaṃ–
umāpupphañca pulinaṃ, hāso yañño nimittako;
saṃsāvako nigguṇḍī ca, sumanaṃ pupphachattako;
saparivārachatto ca, gāthā sattasatuttarāti.