2. Udakapūjakatthera-apadānaṃ

7. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ anilañjase;
ghatāsanaṃva jalitaṃ, ādittaṃva hutāsanaṃ.
8. “Pāṇinā udakaṃ gayha, ākāse ukkhipiṃ ahaṃ;
sampaṭicchi mahāvīro, buddho kāruṇiko isi.
9. “Antalikkhe ṭhito satthā, padumuttaranāmako;
mama saṅkappamaññāya, imaṃ gāthamabhāsatha.
10. “‘Iminā dakadānena, pīti-uppādanena ca;
kappasatasahassampi, duggatiṃ nupapajjasi’.
11. “Tena kammena dvipadinda, lokajeṭṭha narāsabha;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
12. “Sahassarājanāmena, tayo ca cakkavattino;
pañcasaṭṭhikappasate, cāturantā janādhipā.
13. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti;

udakapūjakattherassāpadānaṃ dutiyaṃ;