3. Punnāgapupphiyatthera-apadānaṃ

14. “Kānanaṃ vanamogayha, vasāmi luddako ahaṃ;
punnāgaṃ pupphitaṃ disvā, buddhaseṭṭhaṃ anussariṃ.
15. “Taṃ pupphaṃ ocinitvāna, sugandhaṃ gandhitaṃ subhaṃ;
thūpaṃ katvāna puline, buddhassa abhiropayiṃ.
16. “Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
17. “Ekamhi navute kappe, eko āsiṃ tamonudo;
sattaratanasampanno, cakkavattī mahabbalo.
18. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti;

punnāgapupphiyattherassāpadānaṃ tatiyaṃ;