4. Ekadussadāyakatthera-apadānaṃ

19. “Nagare haṃsavatiyā, ahosiṃ tiṇahārako;
tiṇahārena jīvāmi, tena posemi dārake.
20. “Padumuttaro nāma jino, sabbadhammāna pāragū;
tamandhakāraṃ nāsetvā, uppajji lokanāyako.
21. “Sake ghare nisīditvā, evaṃ cintesahaṃ tadā;
‘buddho loke samuppanno, deyyadhammo ca natthi me.
22. “‘Idaṃ me sāṭakaṃ ekaṃ, natthi me koci dāyako;
dukkho nirayasamphasso, ropayissāmi dakkhiṇaṃ’.
23. “Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;
ekaṃ dussaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.
24. “Ekaṃ dussaṃ daditvāna, ukkuṭṭhiṃ sampavattayiṃ;
yadi buddho tuvaṃ vīra, tārehi maṃ mahāmuni.
25. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mama dānaṃ pakittento, akā me anumodanaṃ.
26. “‘Iminā ekadussena, cetanāpaṇidhīhi ca;
kappasatasahassāni, vinipātaṃ na gacchati.
27. “‘Chattiṃsakkhattuṃ devindo, devarajjaṃ karissati;
tettiṃsakkhattuṃ rājā ca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
28. “‘Devaloke manusse vā, saṃsaranto tuvaṃ bhave;
rūpavā guṇasampanno, anavakkantadehavā;
akkhobhaṃ amitaṃ dussaṃ, labhissasi yadicchakaṃ’.
29. “Idaṃ vatvāna sambuddho, jalajuttamanāmako;
nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.
30. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
bhoge me ūnatā natthi, ekadussassidaṃ phalaṃ.
31. “Paduddhāre paduddhāre, dussaṃ nibbattate mamaṃ;
heṭṭhā dussamhi tiṭṭhāmi, upari chadanaṃ mama.
32. “Cakkavāḷamupādāya, sakānanaṃ sapabbataṃ;
icchamāno cahaṃ ajja, dussehi chādayeyyahaṃ.
33. “Teneva ekadussena, saṃsaranto bhavābhave;
suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave.
34. “Vipākaṃ ekadussassa, najjhagaṃ katthacikkhayaṃ;
ayaṃ me antimā jāti, vipaccati idhāpi me.
35. “Satasahassito kappe, yaṃ dussamadadiṃ tadā;
duggatiṃ nābhijānāmi, ekadussassidaṃ phalaṃ.
36. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
37. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti;

ekadussadāyakattherassāpadānaṃ catutthaṃ;