5. Phusitakampiyatthera-apadānaṃ

38. “Vipassī nāma [sabbatthapi evameva dissati]
sambuddho, lokajeṭṭho narāsabho;
khīṇāsavehi sahito, saṅghārāme vasī tadā.
39. “Ārāmadvārā nikkhamma, vipassī [sabbatthapi evameva dissati] lokanāyako;
saha satasahassehi, aṭṭha [sahassasatasissehi, aṭṭha (ka.), aṭṭha satasahassehi, saha (?)] Khīṇāsavehi so.
40. “Ajinena nivatthohaṃ, vākacīradharopi ca;
kusumodakamādāya [kusumbhodaka… (sī. syā.)], sambuddhaṃ upasaṅkamiṃ.
41. “Sakaṃ cittaṃ pasādetvā, vedajāto katañjalī;
kusumodakamādāya, buddhamabbhukkiriṃ ahaṃ.
42. “Tena kammena sambuddho, jalajuttamanāmako [sabbatthapi evameva dissati];
mama kammaṃ pakittetvā, agamā yena patthitaṃ.
43. “Phusitā pañcasahassā, yehi pūjesahaṃ jinaṃ;
aḍḍhateyyasahassehi, devarajjaṃ akārayiṃ.
44. “Aḍḍhateyyasahassehi, cakkavattī ahosahaṃ;
avasesena kammena, arahattamapāpuṇiṃ.
45. “Devarājā yadā homi [ahosiṃ (syā. ka.)], manujādhipatī yadā [tadā (syā. ka.)];
tameva nāmadheyyaṃ me, phusito nāma homahaṃ.
46. “Devabhūtassa santassa, athāpi mānusassa vā;
samantā byāmato mayhaṃ, phusitaṃva pavassati.
47. “Bhavā ugghāṭitā mayhaṃ, kilesā jhāpitā mama;
sabbāsavaparikkhīṇo, phusitassa idaṃ phalaṃ.
48. “Candanasseva me kāyā, tathā gandho pavāyati;
sarīrato mama gandho, aḍḍhakose pavāyati.
49. “Dibbagandhaṃ sampavantaṃ, puññakammasamaṅginaṃ;
gandhaṃ ghatvāna jānanti, phusito āgato idha.
50. “Sākhāpalāsakaṭṭhāni tiṇānipi ca sabbaso;
mama saṅkappamaññāya, gandho sampajjate khaṇe.
51. “Satasahassito [sabbatthapi evameva dissati] kappe, candanaṃ abhipūjayiṃ;
duggatiṃ nābhijānāmi, phusitassa idaṃ phalaṃ.
52. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā phusitakampiyo thero imā gāthāyo abhāsitthāti;

phusitakampiyattherassāpadānaṃ pañcamaṃ;