6. Pabhaṅkaratthera-apadānaṃ

53. “Padumuttarabhagavato, lokajeṭṭhassa tādino;
vipine cetiyaṃ āsi, vāḷamigasamākule.
54. “Na koci visahi gantuṃ, cetiyaṃ abhivandituṃ;
tiṇakaṭṭhalatonaddhaṃ, paluggaṃ āsi cetiyaṃ.
55. “Vanakammiko tadā āsiṃ, pitumātumatenahaṃ [pitupetāmahenahaṃ (sī.), pitāpetāmahenahaṃ (syā.)];
addasaṃ vipine thūpaṃ, luggaṃ tiṇalatākulaṃ.
56. “Disvānāhaṃ buddhathūpaṃ, garucittaṃ upaṭṭhahiṃ;
buddhaseṭṭhassa thūpoyaṃ, paluggo acchatī vane.
57. “Nacchannaṃ nappatirūpaṃ, jānantassa guṇāguṇaṃ;
buddhathūpaṃ asodhetvā, aññaṃ kammaṃ payojaye.
58. “Tiṇakaṭṭhañca valliñca, sodhayitvāna cetiye;
vanditvā aṭṭha vārāni [aṭṭha ṭhānāni (ka.)], paṭikuṭiko agacchahaṃ.
59. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
60. “Tattha me sukataṃ byamhaṃ, sovaṇṇaṃ sapabhassaraṃ;
saṭṭhiyojanamubbiddhaṃ, tiṃsayojanavitthataṃ.
61. “Tisatāni ca vārāni, devarajjamakārayiṃ;
pañcavīsatikkhattuñca, cakkavattī ahosahaṃ.
62. “Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;
bhoge me ūnatā natthi, sodhanāya idaṃ phalaṃ.
63. “Sivikā hatthikhandhena, vipine gacchato mama;
yaṃ yaṃ disāhaṃ gacchāmi, saraṇaṃ sampate [sijjhate (ka.)] vanaṃ.
64. “Khāṇuṃ vā kaṇṭakaṃ vāpi, nāhaṃ passāmi cakkhunā;
puññakammena saṃyutto, sayamevāpanīyare.
65. “Kuṭṭhaṃ gaṇḍo kilāso ca, apamāro vitacchikā;
daddu kacchu [kaṇḍu (syā.)] ca me natthi, sodhanāya idaṃ phalaṃ.
66. “Aññampi me acchariyaṃ, buddhathūpassa sodhane [buddhathūpamhi sodhite (syā.)];
nābhijānāmi me kāye, jātaṃ piḷakabindukaṃ.
67. “Aññampi me acchariyaṃ, buddhathūpamhi sodhite [sabbatthapi evameva dissati, tathā uparipi];
duve bhave saṃsarāmi, devatte atha mānuse.
68. “Aññampi me acchariyaṃ, buddhathūpamhi sodhite;
suvaṇṇavaṇṇo sabbattha, sappabhāso bhavāmahaṃ.
69. “Aññampi me acchariyaṃ, buddhathūpamhi sodhite;
amanāpaṃ vivajjati, manāpaṃ upatiṭṭhati.
70. “Aññampi me acchariyaṃ, buddhathūpamhi sodhite;
visuddhaṃ hoti me cittaṃ, ekaggaṃ susamāhitaṃ.
71. “Aññampi me acchariyaṃ, buddhathūpamhi sodhite;
ekāsane nisīditvā, arahattamapāpuṇiṃ.
72. “Satasahassito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, sodhanāya idaṃ phalaṃ.
73. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pabhaṅkaro thero imā gāthāyo abhāsitthāti;

pabhaṅkarattherassāpadānaṃ chaṭṭhaṃ;