7. Tiṇakuṭidāyakatthera-apadānaṃ

74. “Nagare bandhumatiyā, ahosiṃ parakammiko;
parakammāyane yutto, parabhattaṃ apassito.
75. “Rahogato nisīditvā, evaṃ cintesahaṃ tadā;
buddho loke samuppanno, adhikāro ca natthi me.
76. “Kālo me gatiṃ [kālo gatiṃ me (sī. syā.)] sodhetuṃ, khaṇo me paṭipādito;
dukkho nirayasamphasso, apuññānañhi pāṇinaṃ.
77. “Evāhaṃ cintayitvāna, kammasāmiṃ upāgamiṃ;
ekāhaṃ kammaṃ yācitvā, vipinaṃ pāvisiṃ ahaṃ.
78. “Tiṇakaṭṭhañca valliñca, āharitvānahaṃ tadā;
tidaṇḍake ṭhapetvāna, akaṃ tiṇakuṭiṃ ahaṃ.
79. “Saṅghassatthāya kuṭikaṃ, niyyādetvāna [niyyātetvāna (sī.)] taṃ ahaṃ;
tadaheyeva āgantvā, kammasāmiṃ upāgamiṃ.
80. “Tena kammena sukatena, tāvatiṃsamagacchahaṃ;
tattha me sukataṃ byamhaṃ, kuṭikāya sunimmitaṃ [tiṇakuṭikāya nimmitaṃ (sī.)].
81. “Sahassakaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;
satasahassaniyyūhā, byamhe pātubhaviṃsu me.
82. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
mama saṅkappamaññāya, pāsādo upatiṭṭhati.
83. “Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na vijjati;
tāsaṃ mama na jānāmi, tiṇakuṭikāyidaṃ [tiṇakuṭiyidaṃ (ka.)] phalaṃ.
84. “Sīhabyagghā ca dīpī ca, acchakokataracchakā [taracchayo (syā. ka.)];
sabbe maṃ parivajjenti, tiṇakuṭikāyidaṃ phalaṃ.
85. “Sarīsapā [siriṃsapā (sī. syā.), sariṃsapā (ka.)] ca bhūtā ca, ahī kumbhaṇḍarakkhasā;
tepi maṃ parivajjenti, tiṇakuṭikāyidaṃ phalaṃ.
86. “Na pāpasupinassāpi, sarāmi dassanaṃ mama;
upaṭṭhitā sati mayhaṃ, tiṇakuṭikāyidaṃ phalaṃ.
87. “Tāyeva tiṇakuṭikāya, anubhotvāna sampadā;
gotamassa bhagavato, dhammaṃ sacchikariṃ ahaṃ.
88. “Ekanavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, tiṇakuṭikāyidaṃ phalaṃ.
89. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tiṇakuṭidāyako thero imā gāthāyo abhāsitthāti;

tiṇakuṭidāyakattherassāpadānaṃ sattamaṃ;