8. Uttareyyadāyakatthera-apadānaṃ

90. “Nagare haṃsavatiyā, ahosiṃ brāhmaṇo tadā;
ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.
91. “Purakkhato sasissehi, jātimā ca susikkhito;
toyābhisecanatthāya, nagarā nikkhamiṃ tadā.
92. “Padumuttaro nāma jino, sabbadhammāna pāragū;
khīṇāsavasahassehi, pāvisī nagaraṃ jino.
93. “Sucārurūpaṃ disvāna, āneñjakāritaṃ viya;
parivutaṃ arahantehi, disvā cittaṃ pasādayiṃ.
94. “Sirasmiṃ añjaliṃ katvā, namassitvāna subbataṃ;
pasannacitto sumano, uttarīyamadāsahaṃ.
95. “Ubho hatthehi paggayha, sāṭakaṃ ukkhipiṃ ahaṃ;
yāvatā buddhaparisā, tāva chādesi sāṭako.
96. “Piṇḍacāraṃ carantassa, mahābhikkhugaṇādino;
chadaṃ karonto aṭṭhāsi, hāsayanto mamaṃ tadā.
97. “Gharato nikkhamantassa, sayambhū aggapuggalo;
vīthiyaṃva ṭhito satthā, akā me [akāsi (syā.)] anumodanaṃ.
98. “Pasannacitto sumano, yo me adāsi sāṭakaṃ;
tamahaṃ kittayissāmi, suṇotha mama bhāsato.
99. “‘Tiṃsakappasahassāni, devaloke ramissati;
paññāsakkhattuṃ devindo, devarajjaṃ karissati.
100. “‘Devaloke vasantassa, puññakammasamaṅgino;
samantā yojanasataṃ, dussacchannaṃ bhavissati.
101. “‘Chattiṃsakkhattuṃ rājā ca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
102. “‘Bhave saṃsaramānassa, puññakammasamaṅgino;
manasā patthitaṃ sabbaṃ, nibbattissati tāvade.
103. “‘Koseyyakambaliyāni [koseyyakambalīyāni (sī.)], khomakappāsikāni ca;
mahagghāni ca dussāni, paṭilacchatiyaṃ naro.
104. “‘Manasā patthitaṃ sabbaṃ, paṭilacchatiyaṃ naro;
ekadussassa vipākaṃ, anubhossati sabbadā.
105. “‘So pacchā pabbajitvāna, sukkamūlena codito;
gotamassa bhagavato, dhammaṃ sacchikarissati’.
106. “Aho me sukataṃ kammaṃ, sabbaññussa mahesino;
ekāhaṃ sāṭakaṃ datvā, pattomhi amataṃ padaṃ.
107. “Maṇḍape rukkhamūle vā, vasato suññake ghare;
dhāreti dussachadanaṃ, samantā byāmato mama.
108. “Aviññattaṃ nivāsemi [aviññattāni sevāmi (?)], Cīvaraṃ paccayañcahaṃ;
lābhī [lābhimhi (syā.)] annassa pānassa, uttareyyassidaṃ phalaṃ.
109. “Satasahassito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, vatthadānassidaṃ phalaṃ.
110. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo abhāsitthāti;

uttareyyadāyakattherassāpadānaṃ aṭṭhamaṃ;