9. Dhammasavaniyatthera-apadānaṃ

111. “Padumuttaro nāma jino, sabbadhammāna pāragū;
catusaccaṃ pakāsento, santāresi bahuṃ janaṃ.
112. “Ahaṃ tena samayena, jaṭilo uggatāpano;
dhunanto vākacīrāni, gacchāmi ambare tadā.
113. “Buddhaseṭṭhassa upari, gantuṃ na visahāmahaṃ;
pakkhīva selamāsajja [selamāpajja (syā.)], gamanaṃ na labhāmahaṃ.
114. “Na me idaṃ bhūtapubbaṃ, iriyassa vikopanaṃ;
dake yathā ummujjitvā, evaṃ gacchāmi ambare.
115. “Uḷārabhūto manujo, heṭṭhāsīno [heṭṭhāpi no (ka.)] bhavissati;
handa menaṃ gavesissaṃ, api atthaṃ labheyyahaṃ.
116. “Orohanto antalikkhā, saddamassosi satthuno;
aniccataṃ kathentassa, tamahaṃ uggahiṃ tadā.
117. “Aniccasaññamuggayha, agamāsiṃ mamassamaṃ;
yāvatāyuṃ vasitvāna, tattha kālaṅkato ahaṃ.
118. “Carime vattamānamhi, taṃ dhammasavanaṃ [dhammasavaṇaṃ (sī.)] sariṃ;
tena kammena sukatena, tāvatiṃsamagacchahaṃ.
119. “Tiṃsakappasahassāni, devaloke ramiṃ ahaṃ;
ekapaññāsakkhattuñca, devarajjamakārayiṃ.
120. “Ekasattatikkhattuñca, cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
121. “Pitugehe nisīditvā, samaṇo bhāvitindriyo;
gāthāya paridīpento, aniccatamudāhari [aniccavatthudāhari (syā. ka.)].
122. “Anussarāmi taṃ saññaṃ, saṃsaranto bhavābhave;
na koṭiṃ paṭivijjhāmi [na koci paṭivajjāmi (ka.)], nibbānaṃ accutaṃ padaṃ [ayaṃ gāthā upari 43 vagge sattamāpadāne purimagāthāya puretaraṃ dissati].
123. “Aniccā vata saṅkhārā, uppādavayadhammino;
uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
124. “Saha gāthaṃ suṇitvāna, pubbakammaṃ anussariṃ;
ekāsane nisīditvā, arahattamapāpuṇiṃ.
125. “Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ;
upasampādayi buddho, guṇamaññāya cakkhumā.
126. “Dārakova ahaṃ santo, karaṇīyaṃ samāpayiṃ;
kiṃ me karaṇīyaṃ ajja, sakyaputtassa sāsane.
127. “Satasahassito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, saddhammasavane phalaṃ.
128. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā dhammasavaniyo thero imā gāthāyo abhāsitthāti;

dhammasavaniyattherassāpadānaṃ navamaṃ;