10. Ukkhittapadumiyatthera-apadānaṃ

129. “Nagare haṃsavatiyā, ahosiṃ māliko tadā;
ogāhetvā padumasaraṃ, satapattaṃ ocināmahaṃ.
130. “Padumuttaro nāma jino, sabbadhammāna pāragū;
saha satasahassehi [satasahassasissehi (ka.)], santacittehi tādibhi.
131. “Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi [so tadā (sī.), so saha (ka.)];
mama vuddhiṃ samanvesaṃ, āgacchi mama santikaṃ [mama santike (sī.), purisuttamo (syā. ka.)].
132. “Disvānahaṃ devadevaṃ, sayambhuṃ lokanāyakaṃ;
vaṇṭe chetvā satapattaṃ, ukkhipimambare tadā.
133. “Yadi buddho tuvaṃ vīra, lokajeṭṭho narāsabho;
sayaṃ gantvā satapattā, matthake dhārayantu te.
134. “Adhiṭṭhahi mahāvīro, lokajeṭṭho narāsabho;
buddhassa ānubhāvena, matthake dhārayiṃsu te.
135. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
136. “Tattha me sukataṃ byamhaṃ, satapattanti vuccati;
saṭṭhiyojanamubbiddhaṃ, tiṃsayojanavitthataṃ.
137. “Sahassakkhattuṃ devindo, devarajjamakārayiṃ;
pañcasattatikkhattuñca, cakkavattī ahosahaṃ.
138. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
anubhomi sakaṃ kammaṃ, pubbe sukatamattano.
139. “Tenevekapadumena, anubhotvāna sampadā;
gotamassa bhagavato, dhammaṃ sacchikariṃ ahaṃ.
140. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
141. “Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, ekapadumassidaṃ phalaṃ.
142. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ukkhittapadumiyo thero imā gāthāyo abhāsitthāti;

ukkhittapadumiyattherassāpadānaṃ dasamaṃ;

gandhodakavaggo catutiṃsatimo;

tassuddānaṃ–
gandhadhūpo udakañca, punnāga ekadussakā;
phusito ca pabhaṅkaro, kuṭido uttarīyako.
Savanī ekapadumī, gāthāyo sabbapiṇḍitā;
ekaṃ gāthāsatañceva, catutālīsameva ca.