35. Ekapadumiyavaggo

1. Ekapadumiyatthera-apadānaṃ

1. “Padumuttaro nāma jino, sabbadhammāna pāragū;
bhavābhave vibhāvento, tāresi janataṃ bahuṃ.
2. “Haṃsarājā tadā homi, dijānaṃ pavaro ahaṃ;
jātassaraṃ samogayha, kīḷāmi haṃsakīḷitaṃ.
3. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
jātassarassa upari, āgacchi tāvade jino.
4. “Disvānahaṃ devadevaṃ, sayambhuṃ lokanāyakaṃ;
vaṇṭe chetvāna padumaṃ, satapattaṃ manoramaṃ.
5. “Mukhatuṇḍena paggayha, pasanno lokanāyake [vippasannena cetasā (syā.)];
ukkhipitvāna gagaṇe [ukkhipitvā nalāṭena (ka.)], buddhaseṭṭhaṃ apūjayiṃ.
6. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
antalikkhe ṭhito satthā, akā me anumodanaṃ.
7. “‘Iminā ekapadumena, cetanāpaṇidhīhi ca;
kappānaṃ satasahassaṃ, vinipātaṃ na gacchasi’.
8. “Idaṃ vatvāna sambuddho, jalajuttamanāmako;
mama kammaṃ pakittetvā, agamā yena patthitaṃ.
9. “Satasahassito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
10. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekapadumiyo thero imā gāthāyo abhāsitthāti.

Ekapadumiyattherassāpadānaṃ paṭhamaṃ.