2. Tīṇuppalamāliyatthera-apadānaṃ

11. “Candabhāgānadītīre ahosiṃ vānaro tadā;
addasaṃ virajaṃ buddhaṃ, nisinnaṃ pabbatantare.
12. “Obhāsentaṃ disā sabbā, sālarājaṃva phullitaṃ;
lakkhaṇabyañjanūpetaṃ, disvā attamano ahuṃ.
13. “Udaggacitto sumano, pītiyā haṭṭhamānaso;
tīṇi uppalapupphāni, matthake abhiropayiṃ.
14. “Pupphāni abhiropetvā, vipassissa mahesino;
sagāravo bhavitvāna [gamitvāna (sī.), namitvāna (ka.)], pakkāmiṃ uttarāmukho.
15. “Gacchanto paṭikuṭiko, vippasannena cetasā;
selantare patitvāna [papatitvā (syā. ka.)], pāpuṇiṃ jīvitakkhayaṃ.
16. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ [purimaṃ jātiṃ (?) Upari 38 vagge tatiyāpadāne evameva dissati], tāvatiṃsamagacchahaṃ.
17. “Satānaṃ tīṇikkhattuñca, devarajjaṃ akārayiṃ;
satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
18. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
19. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tīṇuppalamāliyo [ti-uppalamāliyo (sī.)] thero imā gāthāyo abhāsitthāti;

tīṇuppalamāliyattherassāpadānaṃ dutiyaṃ;