3. Dhajadāyakatthera-apadānaṃ

20. “Tisso nāma ahu satthā, lokajeṭṭho narāsabho;
tayopadhikkhaye [tassopadhikkhaye (sī.)] disvā, dhajaṃ āropitaṃ mayā.
21. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
22. “Satānaṃ tīṇikkhattuñca, devarajjaṃ akārayiṃ;
satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
23. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
anubhomi sakaṃ kammaṃ, pubbe sukatamattano.
24. “Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.
25. “Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;
khomadussena chādeyyaṃ, tadā mayhaṃ kate phalaṃ.
26. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti;

dhajadāyakattherassāpadānaṃ tatiyaṃ;